B 26-7 Gāyatrīkalpa
Manuscript culture infobox
Filmed in: B 26/7
Title: Gāyatrīkalpa
Dimensions: 22.5 x 4 cm x 56 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/697
Remarks:
Reel No. B 26/7(1)
Inventory No. 22645
Title Gāyatrīkalpa
Remarks
Author
Subject Saivatantra
Language Sanskrit
Manuscript Details
Script Newari
Material palm-leaf
State complete
Size 22.5 x 4.0 cm
Binding Hole(s) 1, in the center-left
Folios 22
Lines per Folio 4
Foliation figures in the verso middle of the right-hand margin on the verso
Scribe
Date of Copying
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 5/697
Manuscript Features
Excerpts
«Beginning»
❖ oṁ namo gaṇapataye ||
oṁ siddhiḥ || oṁ namaḥ ||
brahmāṇaṃ sukha⌠⌠m⌡⌡ āsīnaṃ nāradaṇ paripṛcchati |
gāyatrīnirṇayaṃ brūhi tattvato me caturmukha ||
brahmovāca ||
tattvato ʼhaṃ pravakṣyāmi gāyatrīvedamātaraṃ |
brahmādīnāṃ dvijātitvaṃ yayā bhūtaṃ mahāmune ||
yām upāsyātha brahmādyā maharṣayaḥ siddhim āgatāḥ ||
tripadāṣṭākṣarā devī ṣaḍaṅgā vai prakīrtitā || (fol. 1v1–4)
«End»
hutvā vai nimbapatrāṇi bahuni śodhayerj(!) janāt |
pratyahaṃ janasiddhārthaṃ dadhikṣīrasamaṃ(!)nvitaṃ |
gavāṃ kṣīraṃ pradīptāgnau homayet susamāhitaḥ |
patrāṇi samidhā vāpi hutvā śāntim abāpnuyāt ||
kalpo ʼhaṃ brahmaṇā proktā nāradāya mahātmane |
gāyatrī vedamātur vvai sarvvārthasya hi sādhakaḥ (!) || ❁ || (fol. 22v1– 4)
«Colophon»
iti gāyatrīkalpaḥ samāptaḥ || ❁ || (fol. 22v4)
Microfilm Details
Reel No. B 26/7
Date of Filming 27-09-1970
Exposures 63
Used Copy Kathmandu
Type of Film scanned copy
Remarks
Catalogued by BK/DS
Date 12-12-2013
Bibliography