B 26-7 Gāyatrīkalpa

Manuscript culture infobox

Filmed in: B 26/7
Title: Gāyatrīkalpa
Dimensions: 22.5 x 4 cm x 56 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/697
Remarks:


Reel No. B 26/7(1)

Inventory No. 22645

Title Gāyatrīkalpa

Remarks

Author

Subject Saivatantra

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State complete

Size 22.5 x 4.0 cm

Binding Hole(s) 1, in the center-left

Folios 22

Lines per Folio 4

Foliation figures in the verso middle of the right-hand margin on the verso

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/697

Manuscript Features

Excerpts

«Beginning»

❖ oṁ namo gaṇapataye ||

oṁ siddhiḥ || oṁ namaḥ ||

brahmāṇaṃ sukha⌠⌠m⌡⌡ āsīnaṃ nāradaṇ paripṛcchati |

gāyatrīnirṇayaṃ brūhi tattvato me caturmukha ||

brahmovāca ||

tattvato ʼhaṃ pravakṣyāmi gāyatrīvedamātaraṃ |

brahmādīnāṃ dvijātitvaṃ yayā bhūtaṃ mahāmune ||

yām upāsyātha brahmādyā maharṣayaḥ siddhim āgatāḥ ||

tripadāṣṭākṣarā devī ṣaḍaṅgā vai prakīrtitā || (fol. 1v1–4)


«End»

hutvā vai nimbapatrāṇi bahuni śodhayerj(!) janāt |

pratyahaṃ janasiddhārthaṃ dadhikṣīrasamaṃ(!)nvitaṃ |

gavāṃ kṣīraṃ pradīptāgnau homayet susamāhitaḥ |

patrāṇi samidhā vāpi hutvā śāntim abāpnuyāt ||

kalpo ʼhaṃ brahmaṇā proktā nāradāya mahātmane |

gāyatrī vedamātur vvai sarvvārthasya hi sādhakaḥ (!) || ❁ || (fol. 22v1– 4)


«Colophon»

iti gāyatrīkalpaḥ samāptaḥ || ❁ || (fol. 22v4)

Microfilm Details

Reel No. B 26/7

Date of Filming 27-09-1970

Exposures 63

Used Copy Kathmandu

Type of Film scanned copy

Remarks

Catalogued by BK/DS

Date 12-12-2013

Bibliography